Ads Place (Top)

aigiri nandini lyrics in hindi – aigiri nandini nanditha medhini | आई गिरी नंदिनी

aigiri nandini lyrics in hindi – aigiri nandini nanditha medhini | आई गिरी नंदिनी lyrics

Poster aigiri nandini lyrics in hindi – aigiri nandini nanditha medhini | आई गिरी नंदिनी

aigiri nandini lyrics in hindi – aigiri nandini nanditha medhini | आई गिरी नंदिनी

Details
Singer Rajalakshmee Sanjay
Language Prayers
Poster aigiri nandini lyrics in hindi – aigiri nandini nanditha medhini | आई गिरी नंदिनी
play
Lyrics

Aigiri Nandini Lyrics

अयि गिरिनन्दिनि नन्दितमेदिनि विश्वविनोदिनि नन्दिनुते
गिरिवरविन्ध्यशिरोऽधिनिवासिनि विष्णुविलासिनि जिष्णुनुते ।
भगवति हे शितिकण्ठकुटुम्बिनि भूरिकुटुम्बिनि भूरिकृते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ १ ॥

सुरवरवर्षिणि दुर्धरधर्षिणि दुर्मुखमर्षिणि हर्षरते
त्रिभुवनपोषिणि शङ्करतोषिणि किल्बिषमोषिणि घोषरते
दनुजनिरोषिणि दितिसुतरोषिणि दुर्मदशोषिणि सिन्धुसुते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ २ ॥

अयि जगदम्ब मदम्ब कदम्ब वनप्रियवासिनि हासरते
शिखरि शिरोमणि तुङ्गहिमालय शृङ्गनिजालय मध्यगते ।
मधुमधुरे मधुकैटभगञ्जिनि कैटभभञ्जिनि रासरते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ ३ ॥

अयि शतखण्ड विखण्डितरुण्ड वितुण्डितशुण्द गजाधिपते
रिपुगजगण्ड विदारणचण्ड पराक्रमशुण्ड मृगाधिपते ।
निजभुजदण्ड निपातितखण्ड विपातितमुण्ड भटाधिपते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ ४ ॥

अयि रणदुर्मद शत्रुवधोदित दुर्धरनिर्जर शक्तिभृते
चतुरविचार धुरीणमहाशिव दूतकृत प्रमथाधिपते ।
दुरितदुरीह दुराशयदुर्मति दानवदुत कृतान्तमते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ ५ ॥

अयि शरणागत वैरिवधुवर वीरवराभय दायकरे
त्रिभुवनमस्तक शुलविरोधि शिरोऽधिकृतामल शुलकरे ।
दुमिदुमितामर धुन्दुभिनादमहोमुखरीकृत दिङ्मकरे
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ ६ ॥

अयि निजहुङ्कृति मात्रनिराकृत धूम्रविलोचन धूम्रशते
समरविशोषित शोणितबीज समुद्भवशोणित बीजलते ।
शिवशिवशुम्भ निशुम्भमहाहव तर्पितभूत पिशाचरते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ ७ ॥

धनुरनुषङ्ग रणक्षणसङ्ग परिस्फुरदङ्ग नटत्कटके
कनकपिशङ्ग पृषत्कनिषङ्ग रसद्भटशृङ्ग हताबटुके ।
कृतचतुरङ्ग बलक्षितिरङ्ग घटद्बहुरङ्ग रटद्बटुके
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ ८ ॥

सुरललना ततथेयि तथेयि कृताभिनयोदर नृत्यरते
कृत कुकुथः कुकुथो गडदादिकताल कुतूहल गानरते ।
धुधुकुट धुक्कुट धिंधिमित ध्वनि धीर मृदङ्ग निनादरते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ ९ ॥

जय जय जप्य जयेजयशब्द परस्तुति तत्परविश्वनुते
झणझणझिञ्झिमि झिङ्कृत नूपुरशिञ्जितमोहित भूतपते ।
नटित नटार्ध नटी नट नायक नाटितनाट्य सुगानरते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ १० ॥

अयि सुमनःसुमनःसुमनः सुमनःसुमनोहरकान्तियुते
श्रितरजनी रजनीरजनी रजनीरजनी करवक्त्रवृते ।
सुनयनविभ्रमर भ्रमरभ्रमर भ्रमरभ्रमराधिपते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ ११ ॥

सहितमहाहव मल्लमतल्लिक मल्लितरल्लक मल्लरते
विरचितवल्लिक पल्लिकमल्लिक झिल्लिकभिल्लिक वर्गवृते ।
शितकृतफुल्ल समुल्लसितारुण तल्लजपल्लव सल्ललिते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ १२ ॥

अविरलगण्ड गलन्मदमेदुर मत्तमतङ्ग जराजपते
त्रिभुवनभुषण भूतकलानिधि रूपपयोनिधि राजसुते ।
अयि सुदतीजन लालसमानस मोहन मन्मथराजसुते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ १३ ॥

कमलदलामल कोमलकान्ति कलाकलितामल भाललते
सकलविलास कलानिलयक्रम केलिचलत्कल हंसकुले ।
अलिकुलसङ्कुल कुवलयमण्डल मौलिमिलद्बकुलालिकुले
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ १४ ॥

करमुरलीरव वीजितकूजित लज्जितकोकिल मञ्जुमते
मिलितपुलिन्द मनोहरगुञ्जित रञ्जितशैल निकुञ्जगते ।
निजगणभूत महाशबरीगण सद्गुणसम्भृत केलितले
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ १५ ॥

कटितटपीत दुकूलविचित्र मयुखतिरस्कृत चन्द्ररुचे
प्रणतसुरासुर मौलिमणिस्फुर दंशुलसन्नख चन्द्ररुचे
जितकनकाचल मौलिमदोर्जित निर्भरकुञ्जर कुम्भकुचे
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ १६ ॥

विजितसहस्रकरैक सहस्रकरैक सहस्रकरैकनुते
कृतसुरतारक सङ्गरतारक सङ्गरतारक सूनुसुते ।
सुरथसमाधि समानसमाधि समाधिसमाधि सुजातरते ।
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ १७ ॥

पदकमलं करुणानिलये वरिवस्यति योऽनुदिनं सुशिवे
अयि कमले कमलानिलये कमलानिलयः स कथं न भवेत् ।
तव पदमेव परम्पदमित्यनुशीलयतो मम किं न शिवे
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ १८ ॥

कनकलसत्कलसिन्धुजलैरनुषिञ्चति तेगुणरङ्गभुवम्
भजति स किं न शचीकुचकुम्भतटीपरिरम्भसुखानुभवम् ।
तव चरणं शरणं करवाणि नतामरवाणि निवासि शिवम्
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ १९ ॥

तव विमलेन्दुकुलं वदनेन्दुमलं सकलं ननु कूलयते
किमु पुरुहूतपुरीन्दु मुखी सुमुखीभिरसौ विमुखीक्रियते ।
मम तु मतं शिवनामधने भवती कृपया किमुत क्रियते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ २० ॥

अयि मयि दीन दयालुतया कृपयैव त्वया भवितव्यमुमे
अयि जगतो जननी कृपयासि यथासि तथानुमितासिरते ।
यदुचितमत्र भवत्युररीकुरुतादुरुतापमपाकुरुते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥ २१ ॥

Aigiri Nandini Lyrics in English

Ayi Giri-Nandini Nandita-Mēdini Viśva-Vinōdini Nandi-Nutē
Giri-Varavindhya-Sirō̕dhi-Nivāsini Viṣṇu-Vilāsini Jiṣṇu-Nutē |
Bhagavati Hē Śiti-Kaṇṭha-Kuṭumbini Bhūri-Kuṭumbini Bhūri-Kr̥tē
Jaya Jaya Hē Mahiṣāsura-Mardini Ramya-Kapardini Śaila-Sutē || 1 ||

Suravaravarṣiṇi Durdharadharṣiṇi Durmukhamarṣiṇi Harṣaratē
Tribhuvanapōṣiṇi Śaṅkaratōṣiṇi Kilbiṣamōṣiṇi Ghōṣaratē |
Danujanirōṣiṇi Ditisutarōṣiṇi Durmadaśōṣiṇi Sindhusutē
Jaya Jaya Hē Mahiṣāsuramardini Ramyakapardini Śailasutē || 2 ||

Ayi Jagadamba Madamba Kadamba Vanapriyavāsini Hāsaratē
Śikhari Śirōmaṇi Tuṅgahimālaya Śr̥ṅganijālaya Madhyagatē |
Madhumadhurē Madhukaiṭabhagañjini Kaiṭabhabhañjini Rāsaratē
Jaya Jaya Hē Mahiṣāsuramardini Ramyakapardini Śailasutē || 3 ||

Ayi Śatakhaṇḍa Vikhaṇḍitaruṇḍa Vituṇḍitaśuṇda Gajādhipatē
Ripugajagaṇḍa Vidāraṇacaṇḍa Parākramaśuṇḍa Mr̥gādhipatē |
Nijabhujadaṇḍa Nipātitakhaṇḍa Vipātitamuṇḍa Bhaṭādhipatē
Jaya Jaya Hē Mahiṣāsuramardini Ramyakapardini Śailasutē || 4 ||

Ayi Raṇadurmada Śatruvadhōdita Durdharanirjara Śaktibhr̥tē
Chaturavichāra Dhurīṇamahāśiva Dūtakr̥ta Pramathādhipatē |
Duritadurīha Durāśayadurmati Dānavaduta Kr̥tāntamatē
Jaya Jaya Hē Mahiṣāsuramardini Ramyakapardini Śailasutē || 5 ||

Ayi Śaraṇāgata Vairivadhuvara Vīravarābhaya Dāyakarē
Tribhuvanamastaka Śulavirōdhi Śirō̕dhikr̥tāmala Śulakarē |
Dumidumitāmara Dhundubhinādamahōmukharīkr̥ta Diṅmakarē
Jaya Jaya Hē Mahiṣāsuramardini Ramyakapardini Śailasutē || 6 ||

Ayi Nijahuṅkr̥ti Mātranirākr̥ta Dhūmravilōcana Dhūmraśatē
Samaraviśōṣita Śōṇitabīja Samudbhavaśōṇita Bījalatē |
Śivaśivaśumbha Niśumbhamahāhava Tarpitabhūta Piśācaratē
Jaya Jaya Hē Mahiṣāsuramardini Ramyakapardini Śailasutē || 7 ||

Dhanuranuṣaṅga Raṇakṣaṇasaṅga Parisphuradaṅga Naṭatkaṭakē
Kanakapiśaṅga Pr̥ṣatkaniṣaṅga Rasadbhaṭaśr̥ṅga Hatābaṭukē |
Kr̥tacaturaṅga Balakṣitiraṅga Ghaṭadbahuraṅga Raṭadbaṭukē
Jaya Jaya Hē Mahiṣāsuramardini Ramyakapardini Śailasutē || 8 ||

Suralalanā Tatathēyi Tathēyi Kr̥tābhinayōdara Nr̥tyaratē
Kr̥ta Kukuthaḥ Kukuthō Gaḍadādikatāla Kutūhala Gānaratē |
Dhudhukuṭa Dhukkuṭa Dhindhimita Dhvani Dhīra Mr̥daṅga Ninādaratē
Jaya Jaya Hē Mahiṣāsuramardini Ramyakapardini Śailasutē || 9 ||

Jaya Jaya Japya Jayējayaśabda Parastuti Tatparaviśvanutē
Jhaṇajhaṇajhiñjhimi Jhiṅkr̥ta Nūpuraśiñjitamōhita Bhūtapatē |
Naṭita Naṭārdha Naṭī Naṭa Nāyaka Nāṭitanāṭya Sugānaratē
Jaya Jaya Hē Mahiṣāsuramardini Ramyakapardini Śailasutē || 10 ||

Ayi Sumanaḥsumanaḥsumanaḥ Sumanaḥsumanōharakāntiyutē
Śritarajanī Rajanīrajanī Rajanīrajanī Karavaktravr̥tē |
Sunayanavibhramara Bhramarabhramara Bhramarabhramarādhipatē
Jaya Jaya Hē Mahiṣāsuramardini Ramyakapardini Śailasutē || 11 ||

Sahitamahāhava Mallamatallika Mallitarallaka Mallaratē
Viracitavallika Pallikamallika Jhillikabhillika Vargavr̥tē |
Śitakr̥taphulla Samullasitāruṇa Tallajapallava Sallalitē
Jaya Jaya Hē Mahiṣāsuramardini Ramyakapardini Śailasutē || 12 ||

Aviralagaṇḍa Galanmadamēdura Mattamataṅga Jarājapatē
Tribhuvanabhuṣaṇa Bhūtakalānidhi Rūpapayōnidhi Rājasutē |
Ayi Sudatījana Lālasamānasa Mōhana Manmatharājasutē
Jaya Jaya Hē Mahiṣāsuramardini Ramyakapardini Śailasutē || 13 ||

Kamaladalāmala Kōmalakānti Kalākalitāmala Bhālalatē
Sakalavilāsa Kalānilayakrama Kēlicalatkala Hansakulē |
Alikulasaṅkula Kuvalayamaṇḍala Maulimiladbakulālikulē
Jaya Jaya Hē Mahiṣāsuramardini Ramyakapardini Śailasutē || 1 ||

Karamuralīrava Vījitakūjita Lajjitakōkila Mañjumatē
Militapulinda Manōharaguñjita Rañjitaśaila Nikuñjagatē |
Nijagaṇabhūta Mahāśabarīgaṇa Sadguṇasambhr̥ta Kēlitalē
Jaya Jaya Hē Mahiṣāsuramardini Ramyakapardini Śailasutē || 14 ||

Kaṭitaṭapīta Dukūlavicitra Mayukhatiraskr̥ta Chandraruchē
Praṇatasurāsura Maulimaṇisphura Danśulasannakha Chandraruchē |
Jitakanakācala Maulimadōrjita Nirbharakuñjara Kumbhakucē
Jaya Jaya Hē Mahiṣāsuramardini Ramyakapardini Śailasutē || 15 ||

Vijitasahasrakaraika Sahasrakaraika Sahasrakaraikanutē
Kr̥tasuratāraka Saṅgaratāraka Saṅgaratāraka Sūnusutē.
Surathasamādhi Samānasamādhi Samādhisamādhi Sujātaratē.
Jaya Jaya Hē Mahiṣāsuramardini Ramyakapardini Śailasutē || 16 ||

Padakamalaṁ Karuṇānilayē Varivasyati Yō̕nudinaṁ Suśivē
Ayi Kamalē Kamalānilayē Kamalānilayaḥ Sa Kathaṁ Na Bhavēt |
Tava Padamēva Parampadamityanuśīlayatō Mama Kiṁ Na Śivē
Jaya Jaya Hē Mahiṣāsuramardini Ramyakapardini Śailasutē || 17 ||

Kanakalasatkalasindhujalairanuṣiñcati Tēguṇaraṅgabhuvam
Bhajati Sa Kiṁ Na Śacīkucakumbhataṭīparirambhasukhānubhavam |
Tava Caraṇaṁ Śaraṇaṁ Karavāṇi Natāmaravāṇi Nivāsi Śivam
Jaya Jaya Hē Mahiṣāsuramardini Ramyakapardini Śailasutē || 18 ||

Tava Vimalēndukulaṁ Vadanēndumalaṁ Sakalaṁ Nanu Kūlayatē
Kimu Puruhūtapurīndu Mukhī Sumukhībhirasau Vimukhīkriyatē |
Mama Tu Mataṁ Śivanāmadhanē Bhavatī Kr̥payā Kimuta Kriyatē
Jaya Jaya Hē Mahiṣāsuramardini Ramyakapardini Śailasutē || 19 ||

Ayi Mayi Dīna Dayālutayā Kr̥payaiva Tvayā Bhavitavyamumē
Ayi Jagatō Jananī Kr̥payāsi Yathāsi Tathānumitāsiratē |
Yaducitamatra Bhavatyurarīkurutādurutāpamapākurutē
Jaya Jaya Hē Mahiṣāsuramardini Ramyakapardini Śailasutē || 20 ||

Written By:
Adi Sankaracharya

You May Also Like (Similar)

Advertisement
Ads Place (Sidebar)
Note: From this website you will get free lyrics facility. The files are not hosted by us.
Rules: videos/lyrics will be for personal use only / you cannot redistribute them / delete them from hard disk after 24 hours (if you do not agree, close this window)
Ads Place (Footer)